E 1774-3(44) Ṣaṇmukhīnāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Āryamukhī(?)nāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Ṣaṇmukhīnāmadhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 1 (fol. 160r4‒fol. 161r4)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
After the colophon of Ṣaṇmukhīnāmadhāraṇī (161r4) there is an incomplete text which starts: oṃ namo bhagavatyai āryyaparṇṇasavarītārāyai || namo ratnatrayāya || namo amitābhāya tathāgatāyārhate samyaksaṃbuddhāya | namo āryyāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya || namo mahāsthāmaprāptāya bodhisatvāya mahāsatvāya mahākāruṇikāya || etc. (fol. 161r5–v1). Then fol. 162 is missing.
Fol. 163v contains three colophons:
- āryyahemāṃgānāmadhāraṇī samāpta(!) || || || (fol. 163v2–3)
- iti karṇṇajāpānāmadhāraṇī samāpta(!) || || (fol. 163v4–5), see E 1774 3(45)
- āryyagāthādvayadhāraṇī samāpta(!) (fol. 163v6), see E 1774 3(46)
Excerpts
«Beginning:»
❖ oṃ namo bhagavatyai āryyaṣanmukhai(!) || evam mayā śrutam ekasmin samaye bhagavān cchuddhāvāsau(!) parigagaṇatalasu pratiṣṭḥite saptaratnapravibhaktacittre ratnavyūhe mahāmaṇḍalamātre viharati sma ||
(fol. 160r4‒5)
«End:»
idam avocad bhagavānn ātmanās te ca bodhisatvā mahāsatvā bhagavato bhāṣitam abhyanandann iti || ○ ||
(fol. 161r3‒4)
«Colophon:»
āryyaṣat(!)mukhīnāmadhāraṇi samāpta(!) || || ye dharmā<ref>The rest of the stanza is omitted.</ref>
(fol. 161r4)
<references/>
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 14-01-2013